Monday, 23 January 2023

 Class 10 Sanskrit Chapter 3 व्यायामः सर्वदा पथ्यः

QUESTION-ANSWERS

  ASHA SHARMA
प्रश्न 1. 

एकपदेन उत्तरं लिखत 
(
) परमम् आरोग्यं कस्मात् उपजायते
(
) कस्य मांसं स्थिरीभवति
(
) सदा कः पथ्यः
(
) कैः पुंभिः सर्वेषु ऋतुषु व्यायामः कर्तव्यः
(
) व्यायामस्विन्नगात्रस्य समीपं के उपसर्पन्ति?
उत्तराणि-
(
) व्यायामात्। 
(
) व्यायामाभिरतस्य।
(
) व्यायामः। 
(
) आत्महितैषिभिः। 
(
) व्याधयः। 

प्रश्न 2. 
अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत (अधोलिखित प्रश्नों के उत्तर संस्कृत भाषा में लिखिए-) 
(
) कीदृशं कर्म व्यायामसंज्ञितम् कथ्यते?
(
किस प्रकार के कर्म को व्यायाम नाम से कहा जाता है ?) 
उत्तरम्
शरीरायासजननं कर्म व्यायामसंज्ञितम् कथ्यते।
(
शारीरिक परिश्रम से उत्पन्न कर्म को व्यायाम नाम से कहा जाता है।

() व्यायामात् किं किमुपजायते ?
(
व्यायाम से क्या उत्पन्न होता है ?) 
उत्तरम्
व्यायामात् श्रमक्लमपिपासोष्णशीतादीनां सहिष्णुता आरोग्यं चोपजायते।
(
व्यायाम से थकान, प्यास, गर्मी, सर्दी आदि की सहनशीलता और आरोग्य उत्पन्न होता है।

() जरा कस्य सकाशं सहसा समधिरोहति?
(
बढापा किसके पास अचानक आक्रमण नहीं करता है ?) 
उत्तरम्
जरा व्यायामाभिरतस्य सकाशं सहसा समधिरोहति।
(
बढापा व्यायाम करने वाले के पास अचानक आक्रमण नहीं करता है।

() कस्य विरुद्धमपि भोजनं परिपच्यते?
(
किसका विपरीत भोजन भी पच जाता है ?) 
उत्तरम्
नित्यं व्यायाम कुर्वतः विरुद्धमपि भोजनं परिपच्यते।
(
हमेशा व्यायाम करने वाले का विपरीत भोजन भी पच जाता है।)

() कियता बलेन व्यायामः कर्तव्यः?
(
कितने बल से व्यायाम करना चाहिए?) 
उत्तरम्
अर्धबलेन व्यायामः कर्तव्यः।
(
अर्ध बल से व्यायाम करना चाहिए।

() अर्धबलस्य लक्षणम् किम् ?
(
अर्धबल का लक्षण क्या है ?) 
उत्तरम्
व्यायामं कुर्वतः जन्तोः हृदिस्थानास्थितः वायुः यदा वक्त्रं प्रपद्यते, तद् अर्धबलस्य लक्षणम्।
(
व्यायाम करते हुए व्यक्ति के हृदय में स्थित वायु जब मुख तक पहुँच जाती है, तो वह अर्धबल का लक्षण है।

प्रश्न 3. 
उदाहरणमनुसृत्य कोष्ठकगतेषु पदेषु तृतीयाविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत यथा-व्यायामः .......... हीनमपि सुदर्शनं करोति। (गुण) व्यायामः गुणैः हीनमपि सुदर्शनं करोति। () ............ व्यायामः कर्त्तव्यः। (बलस्यार्ध) () .......... सदृशं किञ्चित् स्थौल्यापकर्षणं नास्ति। (व्यायाम) () ............ विना जीवनं नास्ति। (विद्या) ............. खञ्जः अस्ति। (चरण) () सूपकारः .............. भोजनं जिघ्रति। (नासिका
उत्तरम्
(
) बलस्यार्धेन व्यायामः कर्त्तव्यः। 
(
) व्यायामेन सदृशं किञ्चित् स्थौल्यापकर्षणं नास्ति।। 
(
) विद्यया विना जीवनं नास्ति। 
(
) सः चरणेन खञ्जः अस्ति। 
(
) सूपकारः नासिकया भोजनं जिघ्रति। 

प्रश्न 4. 
स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत 
(
) शरीरस्य आयासजननं कर्म व्यायामः इति कथ्यते। 
(
) अरयः व्यायामिनं अर्दयन्ति। 
(
) आत्महितैषिभिः सर्वदा व्यायामः कर्तव्यः। 
(
) व्यायाम कुर्वतः विरुद्धं भोजनम् अपि परिपच्यते।
(
) गात्राणां सुविभक्तता व्यायामेन संभवति। 
उत्तरम्
प्रश्ननिर्माणम् 
(
) कस्य आयासजननं कर्म व्यायामः इति कथ्यते
(
) के व्यायामिनं अर्दयन्ति
(
) कैः सर्वदा व्यायामः कर्तव्यः
(
) व्यायाम कुर्वतः कीदृशं भोजनम् अपि परिपच्यते
(
) केषां सुविभक्तता व्यायामेन संभवति

() षष्ठ श्लोकस्य भावमाश्रित्य रिक्तस्थानानि पूरयत - यथा ............................ समीपे उरगाः ....... एवमेव व्यायामिनः जनस्य समीपं ............. गच्छन्ति। व्यायामः वयोरूपगुणहीनम् अपि जनम्। ................ करोति। 
उत्तरम्
यथा-वैनतेयस्य समीपे उरगाः गच्छन्ति, एवमेव व्यायामिनः जनस्य समीपं व्याधयः गच्छन्ति। व्यायामः वयोरूपगुणहीनम् अपि जनम् सुदर्शनं करोति। 

 

प्रश्न 5. 
'
व्यायामस्य लाभाः' इति विषयमधिकृत्य पञ्चवाक्येषु एकम् अनुच्छेदं लिखत। 
उत्तरम्
व्यायामः सर्वदा लाभदायकः भवति। व्यायामात् श्रमक्लम-पिपासोष्ण-शीतादीनां सहिष्णुता तथा परमम् आरोग्यम् उपजायते। व्यायामिनं पुरुषम् अरयः बलात् अर्दयन्ति। व्यायामाभिरतस्य मांसं स्थिरीभवति। व्यायाम कुर्वतः विदग्धमविदग्धं वा भोजनमपि परिपच्यते। 

() यथानिर्देशमुत्तरत

() 'तत्कृत्वा तु सुखं देहम्' अत्र विशेषणपदं किम्
उत्तरम्
सुखम्। 

() 'व्याधयो नोपसर्पन्ति वैनतेयमिवोरगाः' अस्मिन् वाक्ये क्रियापदं किम्
उत्तरम्
उपसर्पन्ति। 

() 'पुम्भिरात्महितैषिभिः' अत्र 'पुरुषैः' इत्यर्थे किं पदं प्रयुक्तम्
उत्तरम्
पुम्भिः। 

() 'दीप्ताग्नित्वमनालस्यं स्थिरत्वं लाघवं मृजा' इति वाक्यात् 'गौरवम्' इति पदस्य विपरीतार्थकं पदं चित्वा लिखत। 
उत्तरम्
लाघवम्।
 
(
) ' चास्ति सदृशं तेन किञ्चित् स्थौल्यापकर्षणम्' अस्मिन् वाक्ये 'तेन' इति सर्वनामपदं कस्मै प्रयुक्तम्
उत्तरम्
व्यायामाय। 

प्रश्न 6. 
(
) निम्नलिखितानाम् अव्ययानाम् रिक्तस्थानेषु प्रयोगं कुरुत सहसा, अपि, सदृशं, सर्वदा, यदा, सदा, अन्यथा। 
(
) ............. व्यायामः कर्त्तव्यः। 
(
) ............. मनुष्यः सम्यक्रूपेण व्यायाम करोति तदा सः ............. स्वस्थः तिष्ठति। 
(
) व्यायामेन असुन्दराः ..................... सुन्दराः भवन्ति। 
(
) व्यायामिनः जनस्य सकाशं वार्धक्यं ................. नायाति। 
(
) व्यायामेन ................... किञ्चित् स्थौल्यापकर्षणं नास्ति। 
(
) व्यायाम समीक्ष्य एव कर्तव्यम् ................... व्याधयः आयान्ति। 
उत्तरम्
(
) सर्वदा व्यायामः कर्तव्यः।
(
) यदा मनुष्यः सम्यक्रूपेण व्यायाम करोति तदा सः सदा स्वस्थः तिष्ठति। 
(
) व्यायामेन असुन्दराः अपि सुन्दराः भवन्ति। 
(
) व्यायामिनः जनस्य सकाशं वार्धक्यं सहसा नायाति। 
(
) व्यायामेन सदृशं किञ्चित् स्थौल्यापकर्षणं नास्ति। 
(
) व्यायाम समीक्ष्य एव कर्तव्यम् अन्यथा व्याधयः आयान्ति। 


उत्तरमू :
कर्मवाच्यम्                                          कर्तृवाच्यम् 
1.
बलवता विरुद्धमपि भोजनं पच्यते।बलवान् विरुद्धमपि भोजनं पचति। 
2.
जनैः व्यायामेन कान्तिः लभ्यते।जना: व्यायामेन कान्तिम् लभन्ते। 
3.
मोहनेन पाठः पठ्यते।मोहनः पाठं पठति। 
4.
लतया गीतं गीयते।लता गीतं गायति। 

प्रश्न 7. 
(
) अधोलिखितेषु तद्धितपदेषु प्रकृति/प्रत्ययं पृथक् कृत्वा लिखत

 

 

 


उत्तरम्

Figure 1

भाषिकविस्तारः। 

गुणवाचक शब्दों से भाव अर्थ में ष्यञ् अर्थात् प्रत्यय लगाकर भाववाची पदों का निर्माण किया जाता है। शब्द के प्रथम स्वर में वृद्धि होती है और अन्तिम का लोप होता है। 

() शूरस्य भावः शौर्यम् - शुर + ष्यञ्
(
) सुन्दरस्य भावः सौन्दर्यम् - सुन्दर + ष्यञ्
(
) सुखस्य भावः सौख्यम् - सुख + ष्यञ्
(
) विदुषः भावः वैदुष्यम् - विद्वास् + ष्यञ्
(
) मधुरस्य भावः माधुर्यम् - मधुर + ष्यञ्
(
) स्थूलस्य भावः स्थौल्यम् - स्थूल + ष्यञ्
(
) अरोगस्य भावः आरोग्यम् - अरोग + ष्यञ्
(
) सहितस्य भावः साहित्यम् - सहित + ष्यञ्

 

थाल्-प्रत्ययः - 'प्रकार' अर्थ में 'थाल' प्रत्यय का प्रयोग होता है। 

  • जैसे - तेन प्रकारेण - तथा 
  • येन प्रकारेण - यथा 
  • अन्येन प्रकारेण - अन्यथा 
  • सर्व प्रकारेण - सर्वथा 
  • उभय प्रकारेण - उभयथा

No comments:

Post a Comment