Monday, 23 January 2023

 

Class 10 Sanskrit Chapter 2 बुद्धिर्बलवती सदा

QUESTION-ANSWERS


 

प्रश्न 1.
एकपदेन उत्तरं लिखत-

() बुद्धिमती कुत्र व्याघ्र ददर्श?
उत्तराणि:
गहनकानने

() भामिनी कया विमुक्ता?
उत्तराणि:
निजबुद्ध्या

() सर्वदा सर्वकार्येषु का बलवती?
उत्तराणि:
बुद्धिः

() व्याघ्रः कस्मात् बिभोति?
उत्तराणि:
मानुषात्

() प्रत्युपन्नमतिः बुद्धिमती किम् आक्षिपन्ती उवाच?
उत्तराणि:
शृगालम्

प्रश्न 2.
अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत-

() बुद्धिमती केन उपेता पितुहं प्रति चलिता?
उत्तराणि:
बुद्धिमती पुत्रद्वयोपेता पितृर्गह प्रति चलिता।

() व्याघ्रः किं विचार्य पलायित:?
उत्तराणि:
काचित् इयम् व्याघ्रमारी इति मत्वा (विचार्य) पलायितः।

() लोके महतो भयात् कः मुच्यते?
उत्तराणि:
लोके महतो भयात् बुद्धिमान् मुच्यते।

() जम्बुकः किं वदन् व्याघ्रस्य उपहासं करोति?
उत्तराणि:
यत् मानुषादपि बिभेषि इति वदन् जम्बुक: व्याघ्रस्य उपहास कराति।

() बुद्धिमती शृगालं किम् उक्तवती?
उत्तराणि:
बुद्धिमती शृगाल उक्त्वती-रे रे धूर्त! त्वया मह्यम् पुरा व्याघ्रत्रयं दत्तम्। विश्वास्य अपि अद्य एकम् आनीय कथं यासि इति अधुना वद।

प्रश्न 3.
स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-

() तत्र राजसिंहो नाम राजपुत्रः वसति स्म।
उत्तराणि:
तत्र किम् नाम राजपुत्रः वसति स्म?

() बुद्धिमती चपेटया पुत्रौ प्रहृतवती।
उत्तराणि:
बुद्धिमती कया पुत्रौ प्रहृतवती?

(व्याघ्रं दृष्ट्वा धूर्तः शृगालः अवदत्।
उत्तराणि:
कम् दृष्ट्वा धूर्तः शृगालः अवदत्?

() त्वं मानुषात् विभषि।
उत्तराणि:
त्वम् कस्मात् विभेषि?

() पुरा त्वया मह्यं व्याघ्रत्रयं दत्तम्।
उत्तराणि:
पुरा त्वया कस्मै व्याघ्रत्रय दत्तम्?

प्रश्न 4.
अधोलिखितानि वाक्यानि घटनाक्रमानुसारेण योजयत-


() व्याघ्रः व्याघ्रमारी इयमिति मत्वा पलायितः।
उत्तराणि:
बुद्धिमती पुत्रद्वयेन उपेता पितृर्गृह प्रति चलिता।

() प्रत्युत्पन्नमतिः सा शृगालं आक्षिपन्ती उवाच।
उत्तराणि:
मोर्गे सा एकं व्याघ्रम् अपश्यत्।

() जम्बुककृतोत्साहः व्याघ्रः पुनः काननम् आगच्छत्।
उत्तराणि:
व्याघ्रं दृष्ट्वा सा पुत्रौ ताडयन्ती उवाच-अधुना एकमेव व्याघ्रं विभज्य भुज्यताम्।

() मोर्गे सा एकं व्याघ्रम् अपश्यत्।
उत्तराणि:
व्याघ्रः व्याघ्रमारी इयमिति मत्वा पलायितः।

() व्याघ्रं दृष्ट्वा सा पुत्रौ ताडयन्ती उवाच-अधुना एकमेव व्याघ्र विभज्य भुज्यताम्।
उत्तराणि:
जम्बुककृतोत्साहः व्याघ्रः पुनः काननम् आगच्छत्।

() बुद्धिमती पुत्रद्वयेन उपेता पितृह प्रति चलिता।
उत्तराणि:
प्रत्युत्पन्नमतिः सा शृगालं आक्षिपन्ती उवाच।

() त्वं व्याघ्रत्रयम् आनेतुं प्रतिज्ञाय एकमेव आनीतवान्।
उत्तराणि:
त्वं व्याघ्रत्रयम् आनेतुं प्रतिज्ञाय एकमेव आनीतवान्।

() गलबद्ध शृगालक: व्याघ्रः पुनः पलायितः।
उत्तराणि:
गलबद्धशृगालक: व्याघ्रः पुनः पलायितः।

प्रश्न 5

उत्तराणि:
(
) पितुहम्पितुः + गृहम्
(
) एकैकःएक + एकः
(
) अन्योऽपिअन्यः + अपि
(
) इत्युक्त्वाइति + उक्त्वा
(
) यत्रास्तेयत्र + आस्ते

प्रश्न 6

अधोलिखितानां पदानाम् अर्थः कोष्ठकात् चित्वा लिखत-

() ददर्श (दर्शितवान्, दृष्टवान्)
(
) जगाद (अकथयत्, अगच्छत्)
(
) ययौ (याचितवान्, गतवान्)
(
) अत्तुम् (खादितुम्, आविष्कर्तुम्)

(
) मुच्यते (मुक्तो भवति, मग्नो भवति)
(
) ईक्षते (पश्यति, इच्छति)
उत्तराणि:
(
) ददर्श दृष्टवान्
(
) जगाद अकथयत्
(
) ययौ गतवान्
(
) अत्तुम् खादितुम्
(
) मुच्यतेमुक्तो भवति
(
) ईक्षते पश्यति

प्रश्न 7().
पाठात् चित्वा पर्यायपदं लिखत-

उत्तराणि:
(
) वनम् काननम्
(
) शृगालः जम्बुक:
(
) शीघ्रम् सत्वरम्
(
) पत्नी भार्या
(
) गच्छसि यासि

प्रश्न 7().
पाठात् चित्वा विपरीतार्थकं पदं लिखत-

उत्तराणि:
(
) प्रथमः द्वितीयः
(
) उक्त्वा श्रुत्वा
(
) अधुना तदा
(
) अवला वेला
(
) बुद्धिहीना बुद्धिमती

 



No comments:

Post a Comment