कक्षा 10 संस्कृत पाठ 1 के प्रश्न उत्तर
1. एकपदेन उत्तरं लिखत।
प्रश्न i. अत्र जीवितं कीदृशं जातम् ?
उत्तर: दुर्वहमत्र
प्रश्न ii. अनिशं महानगरमध्ये किं प्रचलति ?
उत्तर: कालायासचक्रम्
प्रश्न iii. कुत्सितवस्तुमिश्रितं किमस्ति ?
उत्तर: भक्ष्यम्
प्रश्न iv. अहं कस्मै जीवनं कामये ?
उत्तर: मानवाय
प्रश्न v. केषां माला रमणीया ?
उत्तर: ललितलतानां
2. अघोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत।
प्रश्न i. कविः किमर्थं प्रकृतेः शरणम् इच्छति ?
उत्तर: सर्वत्र प्रदूषणम् अस्ति। अतः कविः प्रकृतेः शरणम् इच्छति।
प्रश्न ii. कस्मात् कारणात् महानगरेषु संसरणं कठिनं वर्तते ?
उत्तर: महानगरेषु अनन्ताः यानानां पङ्क्तयः सन्ति। अतः संसरणं कठिन।
प्रश्न iii. अस्माकं पर्यावरणे किं किं दूषितम् अस्ति ?
उत्तर: अस्माकं पर्यावरणे जलं भोज्यं वायुश्च दूषिताः सन्ति।
प्रश्न iv. कविः कुत्र सञ्चरणं कर्तुम् इच्छति ?
उत्तर: कविः एकान्ते कान्तारे सञ्चरणं कर्तुम् इच्छति।
प्रश्न v. स्वस्थजीवनाय कीदृशे वातावरणे भ्रमणीयम् ?
उत्तर: स्वस्थजीवनाय वनप्रदेशे भ्रमणीयम्।
प्रश्न vi. अन्तिमे पद्यांशे कवेः का कामना अस्ति ?
उत्तर: अन्तिमे पद्यांशे कवि मानवाय जीवनं कामये।
3. सन्धिं/सन्धिविच्छेदं कुरुत।
(क) प्रकृतिः + एव =
प्रकृतिरेव।
(ख) स्यात् + न + एव =
स्यान्नैव।
(ग) हि +
अनन्ताः = ह्यनन्ताः।
(घ) बहिः + अन्तः + जगति = बहिरन्तर्जगति।
(ङ) अस्मात् +
नगरात् = अस्मान्नगरात्।
(च) सम् + चरणम् = सञ्चरणम्।
(छ) धूमम् + मुञ्चति = धूमं मुञ्चति।
4. अधोलिखितानाम् अव्ययानां सहायतया रिक्तस्थानानि पूरयत।
उत्तर संकेत: भृशं, यत्र, तत्र, अत्र, अपि, एव, सदा, बहिः।
(क) इदानीं वायुमण्डलं भृशं प्रदूषितमस्ति।
(ख) अत्र जीवनं दुर्वहम् अस्ति।
(ग) प्राकृतिक वातावरणे क्षणं सञ्चरणम् अपि लाभदायकं भवति।
(घ) पर्यावरणस्य संरक्षणम् एव प्रकृतेः आराधना।
(ङ) सदा समयस्य सदुपयोगः करणीयः।
(च) भूकम्पित-समये बहिः गमनमेव उचितं भवति।
(छ) यत्र हरीतिमा तत्र शुचिपर्यावरणम्।
5
(i). अधोलिखितानां पदानां पर्यायपदं लिखत।
शब्दाः |
पर्यायाः |
(क) सलिलम् |
जलम् |
5
(ii). अधोलिखितपदानां विलोमपदानि पाठात् चित्वा लिखत।
शब्दाः |
विलोम: |
(क) सुकरम् |
दुर्वहम् |
6. उदाहरणमनुसृत्य पाठात् चित्वा च समस्तपदानि समासनाम च लिखत।
यथा- विग्रह पदानि समस्तपद – समासनाम
उत्तरम् –
(क) समलम् – कर्मधारयः।
(ख) हरिततरूणाम् – कर्मधारयः।
(ग) ललितलतानाम् – कर्मधारयः।
(घ) नवमालिका – कर्मधारयः।
(ङ) धृतसुखसन्देशं – कर्मधारयः।
(च) कज्जलमलिनम् – कर्मधारयः।
(छ) दुर्दान्तदर्शनैः – कर्मधारयः।
7. रेखांकित पदमाधृत्य प्रश्ननिर्माणं कुरुत।
(क) शकटीयानम् कीदृशं धूमं मुञ्चति ?
(ख) उद्याने केषां कलरवं चेतः प्रसादयति ?
(ग) पाषाणीसभ्यतायां के प्रस्तरतले पिष्टाः सन्ति ?
(घ) केषु / कुत्र वाहनानाम् अनन्ताः पङ्क्तयः धावन्ति ?
(ङ) कस्याः सन्निधौ वास्तविकं सुखं विद्यते ?
No comments:
Post a Comment